Sanskrit tools

Sanskrit declension


Declension of कृषिका kṛṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिका kṛṣikā
कृषिके kṛṣike
कृषिकाः kṛṣikāḥ
Vocative कृषिके kṛṣike
कृषिके kṛṣike
कृषिकाः kṛṣikāḥ
Accusative कृषिकाम् kṛṣikām
कृषिके kṛṣike
कृषिकाः kṛṣikāḥ
Instrumental कृषिकया kṛṣikayā
कृषिकाभ्याम् kṛṣikābhyām
कृषिकाभिः kṛṣikābhiḥ
Dative कृषिकायै kṛṣikāyai
कृषिकाभ्याम् kṛṣikābhyām
कृषिकाभ्यः kṛṣikābhyaḥ
Ablative कृषिकायाः kṛṣikāyāḥ
कृषिकाभ्याम् kṛṣikābhyām
कृषिकाभ्यः kṛṣikābhyaḥ
Genitive कृषिकायाः kṛṣikāyāḥ
कृषिकयोः kṛṣikayoḥ
कृषिकाणाम् kṛṣikāṇām
Locative कृषिकायाम् kṛṣikāyām
कृषिकयोः kṛṣikayoḥ
कृषिकासु kṛṣikāsu