Singular | Dual | Plural | |
Nominativo |
कृषिका
kṛṣikā |
कृषिके
kṛṣike |
कृषिकाः
kṛṣikāḥ |
Vocativo |
कृषिके
kṛṣike |
कृषिके
kṛṣike |
कृषिकाः
kṛṣikāḥ |
Acusativo |
कृषिकाम्
kṛṣikām |
कृषिके
kṛṣike |
कृषिकाः
kṛṣikāḥ |
Instrumental |
कृषिकया
kṛṣikayā |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकाभिः
kṛṣikābhiḥ |
Dativo |
कृषिकायै
kṛṣikāyai |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकाभ्यः
kṛṣikābhyaḥ |
Ablativo |
कृषिकायाः
kṛṣikāyāḥ |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकाभ्यः
kṛṣikābhyaḥ |
Genitivo |
कृषिकायाः
kṛṣikāyāḥ |
कृषिकयोः
kṛṣikayoḥ |
कृषिकाणाम्
kṛṣikāṇām |
Locativo |
कृषिकायाम्
kṛṣikāyām |
कृषिकयोः
kṛṣikayoḥ |
कृषिकासु
kṛṣikāsu |