Singular | Dual | Plural | |
Nominative |
कृषायुः
kṛṣāyuḥ |
कृषायू
kṛṣāyū |
कृषायवः
kṛṣāyavaḥ |
Vocative |
कृषायो
kṛṣāyo |
कृषायू
kṛṣāyū |
कृषायवः
kṛṣāyavaḥ |
Accusative |
कृषायुम्
kṛṣāyum |
कृषायू
kṛṣāyū |
कृषायून्
kṛṣāyūn |
Instrumental |
कृषायुणा
kṛṣāyuṇā |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभिः
kṛṣāyubhiḥ |
Dative |
कृषायवे
kṛṣāyave |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Ablative |
कृषायोः
kṛṣāyoḥ |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Genitive |
कृषायोः
kṛṣāyoḥ |
कृषाय्वोः
kṛṣāyvoḥ |
कृषायूणाम्
kṛṣāyūṇām |
Locative |
कृषायौ
kṛṣāyau |
कृषाय्वोः
kṛṣāyvoḥ |
कृषायुषु
kṛṣāyuṣu |