Singular | Dual | Plural | |
Nominativo |
कृषायुः
kṛṣāyuḥ |
कृषायू
kṛṣāyū |
कृषायवः
kṛṣāyavaḥ |
Vocativo |
कृषायो
kṛṣāyo |
कृषायू
kṛṣāyū |
कृषायवः
kṛṣāyavaḥ |
Acusativo |
कृषायुम्
kṛṣāyum |
कृषायू
kṛṣāyū |
कृषायून्
kṛṣāyūn |
Instrumental |
कृषायुणा
kṛṣāyuṇā |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभिः
kṛṣāyubhiḥ |
Dativo |
कृषायवे
kṛṣāyave |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Ablativo |
कृषायोः
kṛṣāyoḥ |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Genitivo |
कृषायोः
kṛṣāyoḥ |
कृषाय्वोः
kṛṣāyvoḥ |
कृषायूणाम्
kṛṣāyūṇām |
Locativo |
कृषायौ
kṛṣāyau |
कृषाय्वोः
kṛṣāyvoḥ |
कृषायुषु
kṛṣāyuṣu |