Singular | Dual | Plural | |
Nominative |
कृषायु
kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Vocative |
कृषायो
kṛṣāyo कृषायु kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Accusative |
कृषायु
kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Instrumental |
कृषायुणा
kṛṣāyuṇā |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभिः
kṛṣāyubhiḥ |
Dative |
कृषायुणे
kṛṣāyuṇe |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Ablative |
कृषायुणः
kṛṣāyuṇaḥ |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Genitive |
कृषायुणः
kṛṣāyuṇaḥ |
कृषायुणोः
kṛṣāyuṇoḥ |
कृषायूणाम्
kṛṣāyūṇām |
Locative |
कृषायुणि
kṛṣāyuṇi |
कृषायुणोः
kṛṣāyuṇoḥ |
कृषायुषु
kṛṣāyuṣu |