Sanskrit tools

Sanskrit declension


Declension of कृषायु kṛṣāyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषायु kṛṣāyu
कृषायुणी kṛṣāyuṇī
कृषायूणि kṛṣāyūṇi
Vocative कृषायो kṛṣāyo
कृषायु kṛṣāyu
कृषायुणी kṛṣāyuṇī
कृषायूणि kṛṣāyūṇi
Accusative कृषायु kṛṣāyu
कृषायुणी kṛṣāyuṇī
कृषायूणि kṛṣāyūṇi
Instrumental कृषायुणा kṛṣāyuṇā
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभिः kṛṣāyubhiḥ
Dative कृषायुणे kṛṣāyuṇe
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभ्यः kṛṣāyubhyaḥ
Ablative कृषायुणः kṛṣāyuṇaḥ
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभ्यः kṛṣāyubhyaḥ
Genitive कृषायुणः kṛṣāyuṇaḥ
कृषायुणोः kṛṣāyuṇoḥ
कृषायूणाम् kṛṣāyūṇām
Locative कृषायुणि kṛṣāyuṇi
कृषायुणोः kṛṣāyuṇoḥ
कृषायुषु kṛṣāyuṣu