Singular | Dual | Plural | |
Nominativo |
कृषायु
kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Vocativo |
कृषायो
kṛṣāyo कृषायु kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Acusativo |
कृषायु
kṛṣāyu |
कृषायुणी
kṛṣāyuṇī |
कृषायूणि
kṛṣāyūṇi |
Instrumental |
कृषायुणा
kṛṣāyuṇā |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभिः
kṛṣāyubhiḥ |
Dativo |
कृषायुणे
kṛṣāyuṇe |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Ablativo |
कृषायुणः
kṛṣāyuṇaḥ |
कृषायुभ्याम्
kṛṣāyubhyām |
कृषायुभ्यः
kṛṣāyubhyaḥ |
Genitivo |
कृषायुणः
kṛṣāyuṇaḥ |
कृषायुणोः
kṛṣāyuṇoḥ |
कृषायूणाम्
kṛṣāyūṇām |
Locativo |
कृषायुणि
kṛṣāyuṇi |
कृषायुणोः
kṛṣāyuṇoḥ |
कृषायुषु
kṛṣāyuṣu |