Singular | Dual | Plural | |
Nominative |
कृषिः
kṛṣiḥ |
कृषी
kṛṣī |
कृषयः
kṛṣayaḥ |
Vocative |
कृषे
kṛṣe |
कृषी
kṛṣī |
कृषयः
kṛṣayaḥ |
Accusative |
कृषिम्
kṛṣim |
कृषी
kṛṣī |
कृषीः
kṛṣīḥ |
Instrumental |
कृष्या
kṛṣyā |
कृषिभ्याम्
kṛṣibhyām |
कृषिभिः
kṛṣibhiḥ |
Dative |
कृषये
kṛṣaye कृष्यै kṛṣyai |
कृषिभ्याम्
kṛṣibhyām |
कृषिभ्यः
kṛṣibhyaḥ |
Ablative |
कृषेः
kṛṣeḥ कृष्याः kṛṣyāḥ |
कृषिभ्याम्
kṛṣibhyām |
कृषिभ्यः
kṛṣibhyaḥ |
Genitive |
कृषेः
kṛṣeḥ कृष्याः kṛṣyāḥ |
कृष्योः
kṛṣyoḥ |
कृषीणाम्
kṛṣīṇām |
Locative |
कृषौ
kṛṣau कृष्याम् kṛṣyām |
कृष्योः
kṛṣyoḥ |
कृषिषु
kṛṣiṣu |