Singular | Dual | Plural | |
Nominativo |
कृषिः
kṛṣiḥ |
कृषी
kṛṣī |
कृषयः
kṛṣayaḥ |
Vocativo |
कृषे
kṛṣe |
कृषी
kṛṣī |
कृषयः
kṛṣayaḥ |
Acusativo |
कृषिम्
kṛṣim |
कृषी
kṛṣī |
कृषीः
kṛṣīḥ |
Instrumental |
कृष्या
kṛṣyā |
कृषिभ्याम्
kṛṣibhyām |
कृषिभिः
kṛṣibhiḥ |
Dativo |
कृषये
kṛṣaye कृष्यै kṛṣyai |
कृषिभ्याम्
kṛṣibhyām |
कृषिभ्यः
kṛṣibhyaḥ |
Ablativo |
कृषेः
kṛṣeḥ कृष्याः kṛṣyāḥ |
कृषिभ्याम्
kṛṣibhyām |
कृषिभ्यः
kṛṣibhyaḥ |
Genitivo |
कृषेः
kṛṣeḥ कृष्याः kṛṣyāḥ |
कृष्योः
kṛṣyoḥ |
कृषीणाम्
kṛṣīṇām |
Locativo |
कृषौ
kṛṣau कृष्याम् kṛṣyām |
कृष्योः
kṛṣyoḥ |
कृषिषु
kṛṣiṣu |