Sanskrit tools

Sanskrit declension


Declension of कृषिकर्मान्त kṛṣikarmānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिकर्मान्तम् kṛṣikarmāntam
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Vocative कृषिकर्मान्त kṛṣikarmānta
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Accusative कृषिकर्मान्तम् kṛṣikarmāntam
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Instrumental कृषिकर्मान्तेन kṛṣikarmāntena
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तैः kṛṣikarmāntaiḥ
Dative कृषिकर्मान्ताय kṛṣikarmāntāya
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तेभ्यः kṛṣikarmāntebhyaḥ
Ablative कृषिकर्मान्तात् kṛṣikarmāntāt
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तेभ्यः kṛṣikarmāntebhyaḥ
Genitive कृषिकर्मान्तस्य kṛṣikarmāntasya
कृषिकर्मान्तयोः kṛṣikarmāntayoḥ
कृषिकर्मान्तानाम् kṛṣikarmāntānām
Locative कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तयोः kṛṣikarmāntayoḥ
कृषिकर्मान्तेषु kṛṣikarmānteṣu