| Singular | Dual | Plural |
Nominative |
कृषिकर्मान्तम्
kṛṣikarmāntam
|
कृषिकर्मान्ते
kṛṣikarmānte
|
कृषिकर्मान्तानि
kṛṣikarmāntāni
|
Vocative |
कृषिकर्मान्त
kṛṣikarmānta
|
कृषिकर्मान्ते
kṛṣikarmānte
|
कृषिकर्मान्तानि
kṛṣikarmāntāni
|
Accusative |
कृषिकर्मान्तम्
kṛṣikarmāntam
|
कृषिकर्मान्ते
kṛṣikarmānte
|
कृषिकर्मान्तानि
kṛṣikarmāntāni
|
Instrumental |
कृषिकर्मान्तेन
kṛṣikarmāntena
|
कृषिकर्मान्ताभ्याम्
kṛṣikarmāntābhyām
|
कृषिकर्मान्तैः
kṛṣikarmāntaiḥ
|
Dative |
कृषिकर्मान्ताय
kṛṣikarmāntāya
|
कृषिकर्मान्ताभ्याम्
kṛṣikarmāntābhyām
|
कृषिकर्मान्तेभ्यः
kṛṣikarmāntebhyaḥ
|
Ablative |
कृषिकर्मान्तात्
kṛṣikarmāntāt
|
कृषिकर्मान्ताभ्याम्
kṛṣikarmāntābhyām
|
कृषिकर्मान्तेभ्यः
kṛṣikarmāntebhyaḥ
|
Genitive |
कृषिकर्मान्तस्य
kṛṣikarmāntasya
|
कृषिकर्मान्तयोः
kṛṣikarmāntayoḥ
|
कृषिकर्मान्तानाम्
kṛṣikarmāntānām
|
Locative |
कृषिकर्मान्ते
kṛṣikarmānte
|
कृषिकर्मान्तयोः
kṛṣikarmāntayoḥ
|
कृषिकर्मान्तेषु
kṛṣikarmānteṣu
|