Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृषिकर्मान्त kṛṣikarmānta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृषिकर्मान्तम् kṛṣikarmāntam
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Vocativo कृषिकर्मान्त kṛṣikarmānta
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Acusativo कृषिकर्मान्तम् kṛṣikarmāntam
कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तानि kṛṣikarmāntāni
Instrumental कृषिकर्मान्तेन kṛṣikarmāntena
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तैः kṛṣikarmāntaiḥ
Dativo कृषिकर्मान्ताय kṛṣikarmāntāya
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तेभ्यः kṛṣikarmāntebhyaḥ
Ablativo कृषिकर्मान्तात् kṛṣikarmāntāt
कृषिकर्मान्ताभ्याम् kṛṣikarmāntābhyām
कृषिकर्मान्तेभ्यः kṛṣikarmāntebhyaḥ
Genitivo कृषिकर्मान्तस्य kṛṣikarmāntasya
कृषिकर्मान्तयोः kṛṣikarmāntayoḥ
कृषिकर्मान्तानाम् kṛṣikarmāntānām
Locativo कृषिकर्मान्ते kṛṣikarmānte
कृषिकर्मान्तयोः kṛṣikarmāntayoḥ
कृषिकर्मान्तेषु kṛṣikarmānteṣu