Sanskrit tools

Sanskrit declension


Declension of कृषिकृत् kṛṣikṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कृषिकृत् kṛṣikṛt
कृषिकृतौ kṛṣikṛtau
कृषिकृतः kṛṣikṛtaḥ
Vocative कृषिकृत् kṛṣikṛt
कृषिकृतौ kṛṣikṛtau
कृषिकृतः kṛṣikṛtaḥ
Accusative कृषिकृतम् kṛṣikṛtam
कृषिकृतौ kṛṣikṛtau
कृषिकृतः kṛṣikṛtaḥ
Instrumental कृषिकृता kṛṣikṛtā
कृषिकृद्भ्याम् kṛṣikṛdbhyām
कृषिकृद्भिः kṛṣikṛdbhiḥ
Dative कृषिकृते kṛṣikṛte
कृषिकृद्भ्याम् kṛṣikṛdbhyām
कृषिकृद्भ्यः kṛṣikṛdbhyaḥ
Ablative कृषिकृतः kṛṣikṛtaḥ
कृषिकृद्भ्याम् kṛṣikṛdbhyām
कृषिकृद्भ्यः kṛṣikṛdbhyaḥ
Genitive कृषिकृतः kṛṣikṛtaḥ
कृषिकृतोः kṛṣikṛtoḥ
कृषिकृताम् kṛṣikṛtām
Locative कृषिकृति kṛṣikṛti
कृषिकृतोः kṛṣikṛtoḥ
कृषिकृत्सु kṛṣikṛtsu