Singular | Dual | Plural | |
Nominativo |
कृषिकृत्
kṛṣikṛt |
कृषिकृतौ
kṛṣikṛtau |
कृषिकृतः
kṛṣikṛtaḥ |
Vocativo |
कृषिकृत्
kṛṣikṛt |
कृषिकृतौ
kṛṣikṛtau |
कृषिकृतः
kṛṣikṛtaḥ |
Acusativo |
कृषिकृतम्
kṛṣikṛtam |
कृषिकृतौ
kṛṣikṛtau |
कृषिकृतः
kṛṣikṛtaḥ |
Instrumental |
कृषिकृता
kṛṣikṛtā |
कृषिकृद्भ्याम्
kṛṣikṛdbhyām |
कृषिकृद्भिः
kṛṣikṛdbhiḥ |
Dativo |
कृषिकृते
kṛṣikṛte |
कृषिकृद्भ्याम्
kṛṣikṛdbhyām |
कृषिकृद्भ्यः
kṛṣikṛdbhyaḥ |
Ablativo |
कृषिकृतः
kṛṣikṛtaḥ |
कृषिकृद्भ्याम्
kṛṣikṛdbhyām |
कृषिकृद्भ्यः
kṛṣikṛdbhyaḥ |
Genitivo |
कृषिकृतः
kṛṣikṛtaḥ |
कृषिकृतोः
kṛṣikṛtoḥ |
कृषिकृताम्
kṛṣikṛtām |
Locativo |
कृषिकृति
kṛṣikṛti |
कृषिकृतोः
kṛṣikṛtoḥ |
कृषिकृत्सु
kṛṣikṛtsu |