Sanskrit tools

Sanskrit declension


Declension of कृषिफल kṛṣiphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिफलम् kṛṣiphalam
कृषिफले kṛṣiphale
कृषिफलानि kṛṣiphalāni
Vocative कृषिफल kṛṣiphala
कृषिफले kṛṣiphale
कृषिफलानि kṛṣiphalāni
Accusative कृषिफलम् kṛṣiphalam
कृषिफले kṛṣiphale
कृषिफलानि kṛṣiphalāni
Instrumental कृषिफलेन kṛṣiphalena
कृषिफलाभ्याम् kṛṣiphalābhyām
कृषिफलैः kṛṣiphalaiḥ
Dative कृषिफलाय kṛṣiphalāya
कृषिफलाभ्याम् kṛṣiphalābhyām
कृषिफलेभ्यः kṛṣiphalebhyaḥ
Ablative कृषिफलात् kṛṣiphalāt
कृषिफलाभ्याम् kṛṣiphalābhyām
कृषिफलेभ्यः kṛṣiphalebhyaḥ
Genitive कृषिफलस्य kṛṣiphalasya
कृषिफलयोः kṛṣiphalayoḥ
कृषिफलानाम् kṛṣiphalānām
Locative कृषिफले kṛṣiphale
कृषिफलयोः kṛṣiphalayoḥ
कृषिफलेषु kṛṣiphaleṣu