| Singular | Dual | Plural |
Nominativo |
कृषिफलम्
kṛṣiphalam
|
कृषिफले
kṛṣiphale
|
कृषिफलानि
kṛṣiphalāni
|
Vocativo |
कृषिफल
kṛṣiphala
|
कृषिफले
kṛṣiphale
|
कृषिफलानि
kṛṣiphalāni
|
Acusativo |
कृषिफलम्
kṛṣiphalam
|
कृषिफले
kṛṣiphale
|
कृषिफलानि
kṛṣiphalāni
|
Instrumental |
कृषिफलेन
kṛṣiphalena
|
कृषिफलाभ्याम्
kṛṣiphalābhyām
|
कृषिफलैः
kṛṣiphalaiḥ
|
Dativo |
कृषिफलाय
kṛṣiphalāya
|
कृषिफलाभ्याम्
kṛṣiphalābhyām
|
कृषिफलेभ्यः
kṛṣiphalebhyaḥ
|
Ablativo |
कृषिफलात्
kṛṣiphalāt
|
कृषिफलाभ्याम्
kṛṣiphalābhyām
|
कृषिफलेभ्यः
kṛṣiphalebhyaḥ
|
Genitivo |
कृषिफलस्य
kṛṣiphalasya
|
कृषिफलयोः
kṛṣiphalayoḥ
|
कृषिफलानाम्
kṛṣiphalānām
|
Locativo |
कृषिफले
kṛṣiphale
|
कृषिफलयोः
kṛṣiphalayoḥ
|
कृषिफलेषु
kṛṣiphaleṣu
|