Sanskrit tools

Sanskrit declension


Declension of कृषिभागिन् kṛṣibhāgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृषिभागी kṛṣibhāgī
कृषिभागिणौ kṛṣibhāgiṇau
कृषिभागिणः kṛṣibhāgiṇaḥ
Vocative कृषिभागिन् kṛṣibhāgin
कृषिभागिणौ kṛṣibhāgiṇau
कृषिभागिणः kṛṣibhāgiṇaḥ
Accusative कृषिभागिणम् kṛṣibhāgiṇam
कृषिभागिणौ kṛṣibhāgiṇau
कृषिभागिणः kṛṣibhāgiṇaḥ
Instrumental कृषिभागिणा kṛṣibhāgiṇā
कृषिभागिभ्याम् kṛṣibhāgibhyām
कृषिभागिभिः kṛṣibhāgibhiḥ
Dative कृषिभागिणे kṛṣibhāgiṇe
कृषिभागिभ्याम् kṛṣibhāgibhyām
कृषिभागिभ्यः kṛṣibhāgibhyaḥ
Ablative कृषिभागिणः kṛṣibhāgiṇaḥ
कृषिभागिभ्याम् kṛṣibhāgibhyām
कृषिभागिभ्यः kṛṣibhāgibhyaḥ
Genitive कृषिभागिणः kṛṣibhāgiṇaḥ
कृषिभागिणोः kṛṣibhāgiṇoḥ
कृषिभागिणम् kṛṣibhāgiṇam
Locative कृषिभागिणि kṛṣibhāgiṇi
कृषिभागिणोः kṛṣibhāgiṇoḥ
कृषिभागिषु kṛṣibhāgiṣu