| Singular | Dual | Plural |
Nominative |
कृषिभागी
kṛṣibhāgī
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Vocative |
कृषिभागिन्
kṛṣibhāgin
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Accusative |
कृषिभागिणम्
kṛṣibhāgiṇam
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Instrumental |
कृषिभागिणा
kṛṣibhāgiṇā
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभिः
kṛṣibhāgibhiḥ
|
Dative |
कृषिभागिणे
kṛṣibhāgiṇe
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभ्यः
kṛṣibhāgibhyaḥ
|
Ablative |
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभ्यः
kṛṣibhāgibhyaḥ
|
Genitive |
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
कृषिभागिणोः
kṛṣibhāgiṇoḥ
|
कृषिभागिणम्
kṛṣibhāgiṇam
|
Locative |
कृषिभागिणि
kṛṣibhāgiṇi
|
कृषिभागिणोः
kṛṣibhāgiṇoḥ
|
कृषिभागिषु
kṛṣibhāgiṣu
|