| Singular | Dual | Plural |
Nominativo |
कृषिभागी
kṛṣibhāgī
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Vocativo |
कृषिभागिन्
kṛṣibhāgin
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Acusativo |
कृषिभागिणम्
kṛṣibhāgiṇam
|
कृषिभागिणौ
kṛṣibhāgiṇau
|
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
Instrumental |
कृषिभागिणा
kṛṣibhāgiṇā
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभिः
kṛṣibhāgibhiḥ
|
Dativo |
कृषिभागिणे
kṛṣibhāgiṇe
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभ्यः
kṛṣibhāgibhyaḥ
|
Ablativo |
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
कृषिभागिभ्याम्
kṛṣibhāgibhyām
|
कृषिभागिभ्यः
kṛṣibhāgibhyaḥ
|
Genitivo |
कृषिभागिणः
kṛṣibhāgiṇaḥ
|
कृषिभागिणोः
kṛṣibhāgiṇoḥ
|
कृषिभागिणम्
kṛṣibhāgiṇam
|
Locativo |
कृषिभागिणि
kṛṣibhāgiṇi
|
कृषिभागिणोः
kṛṣibhāgiṇoḥ
|
कृषिभागिषु
kṛṣibhāgiṣu
|