Singular | Dual | Plural | |
Nominative |
कृषिरतः
kṛṣirataḥ |
कृषिरतौ
kṛṣiratau |
कृषिरताः
kṛṣiratāḥ |
Vocative |
कृषिरत
kṛṣirata |
कृषिरतौ
kṛṣiratau |
कृषिरताः
kṛṣiratāḥ |
Accusative |
कृषिरतम्
kṛṣiratam |
कृषिरतौ
kṛṣiratau |
कृषिरतान्
kṛṣiratān |
Instrumental |
कृषिरतेन
kṛṣiratena |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतैः
kṛṣirataiḥ |
Dative |
कृषिरताय
kṛṣiratāya |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतेभ्यः
kṛṣiratebhyaḥ |
Ablative |
कृषिरतात्
kṛṣiratāt |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतेभ्यः
kṛṣiratebhyaḥ |
Genitive |
कृषिरतस्य
kṛṣiratasya |
कृषिरतयोः
kṛṣiratayoḥ |
कृषिरतानाम्
kṛṣiratānām |
Locative |
कृषिरते
kṛṣirate |
कृषिरतयोः
kṛṣiratayoḥ |
कृषिरतेषु
kṛṣirateṣu |