Sanskrit tools

Sanskrit declension


Declension of कृषिरत kṛṣirata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिरतः kṛṣirataḥ
कृषिरतौ kṛṣiratau
कृषिरताः kṛṣiratāḥ
Vocative कृषिरत kṛṣirata
कृषिरतौ kṛṣiratau
कृषिरताः kṛṣiratāḥ
Accusative कृषिरतम् kṛṣiratam
कृषिरतौ kṛṣiratau
कृषिरतान् kṛṣiratān
Instrumental कृषिरतेन kṛṣiratena
कृषिरताभ्याम् kṛṣiratābhyām
कृषिरतैः kṛṣirataiḥ
Dative कृषिरताय kṛṣiratāya
कृषिरताभ्याम् kṛṣiratābhyām
कृषिरतेभ्यः kṛṣiratebhyaḥ
Ablative कृषिरतात् kṛṣiratāt
कृषिरताभ्याम् kṛṣiratābhyām
कृषिरतेभ्यः kṛṣiratebhyaḥ
Genitive कृषिरतस्य kṛṣiratasya
कृषिरतयोः kṛṣiratayoḥ
कृषिरतानाम् kṛṣiratānām
Locative कृषिरते kṛṣirate
कृषिरतयोः kṛṣiratayoḥ
कृषिरतेषु kṛṣirateṣu