Singular | Dual | Plural | |
Nominativo |
कृषिरतः
kṛṣirataḥ |
कृषिरतौ
kṛṣiratau |
कृषिरताः
kṛṣiratāḥ |
Vocativo |
कृषिरत
kṛṣirata |
कृषिरतौ
kṛṣiratau |
कृषिरताः
kṛṣiratāḥ |
Acusativo |
कृषिरतम्
kṛṣiratam |
कृषिरतौ
kṛṣiratau |
कृषिरतान्
kṛṣiratān |
Instrumental |
कृषिरतेन
kṛṣiratena |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतैः
kṛṣirataiḥ |
Dativo |
कृषिरताय
kṛṣiratāya |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतेभ्यः
kṛṣiratebhyaḥ |
Ablativo |
कृषिरतात्
kṛṣiratāt |
कृषिरताभ्याम्
kṛṣiratābhyām |
कृषिरतेभ्यः
kṛṣiratebhyaḥ |
Genitivo |
कृषिरतस्य
kṛṣiratasya |
कृषिरतयोः
kṛṣiratayoḥ |
कृषिरतानाम्
kṛṣiratānām |
Locativo |
कृषिरते
kṛṣirate |
कृषिरतयोः
kṛṣiratayoḥ |
कृषिरतेषु
kṛṣirateṣu |