Sanskrit tools

Sanskrit declension


Declension of कृषिक kṛṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिकः kṛṣikaḥ
कृषिकौ kṛṣikau
कृषिकाः kṛṣikāḥ
Vocative कृषिक kṛṣika
कृषिकौ kṛṣikau
कृषिकाः kṛṣikāḥ
Accusative कृषिकम् kṛṣikam
कृषिकौ kṛṣikau
कृषिकान् kṛṣikān
Instrumental कृषिकेण kṛṣikeṇa
कृषिकाभ्याम् kṛṣikābhyām
कृषिकैः kṛṣikaiḥ
Dative कृषिकाय kṛṣikāya
कृषिकाभ्याम् kṛṣikābhyām
कृषिकेभ्यः kṛṣikebhyaḥ
Ablative कृषिकात् kṛṣikāt
कृषिकाभ्याम् kṛṣikābhyām
कृषिकेभ्यः kṛṣikebhyaḥ
Genitive कृषिकस्य kṛṣikasya
कृषिकयोः kṛṣikayoḥ
कृषिकाणाम् kṛṣikāṇām
Locative कृषिके kṛṣike
कृषिकयोः kṛṣikayoḥ
कृषिकेषु kṛṣikeṣu