Singular | Dual | Plural | |
Nominativo |
कृषिकः
kṛṣikaḥ |
कृषिकौ
kṛṣikau |
कृषिकाः
kṛṣikāḥ |
Vocativo |
कृषिक
kṛṣika |
कृषिकौ
kṛṣikau |
कृषिकाः
kṛṣikāḥ |
Acusativo |
कृषिकम्
kṛṣikam |
कृषिकौ
kṛṣikau |
कृषिकान्
kṛṣikān |
Instrumental |
कृषिकेण
kṛṣikeṇa |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकैः
kṛṣikaiḥ |
Dativo |
कृषिकाय
kṛṣikāya |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकेभ्यः
kṛṣikebhyaḥ |
Ablativo |
कृषिकात्
kṛṣikāt |
कृषिकाभ्याम्
kṛṣikābhyām |
कृषिकेभ्यः
kṛṣikebhyaḥ |
Genitivo |
कृषिकस्य
kṛṣikasya |
कृषिकयोः
kṛṣikayoḥ |
कृषिकाणाम्
kṛṣikāṇām |
Locativo |
कृषिके
kṛṣike |
कृषिकयोः
kṛṣikayoḥ |
कृषिकेषु
kṛṣikeṣu |