Singular | Dual | Plural | |
Nominative |
कृषी
kṛṣī |
कृष्यौ
kṛṣyau |
कृष्यः
kṛṣyaḥ |
Vocative |
कृषि
kṛṣi |
कृष्यौ
kṛṣyau |
कृष्यः
kṛṣyaḥ |
Accusative |
कृषीम्
kṛṣīm |
कृष्यौ
kṛṣyau |
कृषीः
kṛṣīḥ |
Instrumental |
कृष्या
kṛṣyā |
कृषीभ्याम्
kṛṣībhyām |
कृषीभिः
kṛṣībhiḥ |
Dative |
कृष्यै
kṛṣyai |
कृषीभ्याम्
kṛṣībhyām |
कृषीभ्यः
kṛṣībhyaḥ |
Ablative |
कृष्याः
kṛṣyāḥ |
कृषीभ्याम्
kṛṣībhyām |
कृषीभ्यः
kṛṣībhyaḥ |
Genitive |
कृष्याः
kṛṣyāḥ |
कृष्योः
kṛṣyoḥ |
कृषीणाम्
kṛṣīṇām |
Locative |
कृष्याम्
kṛṣyām |
कृष्योः
kṛṣyoḥ |
कृषीषु
kṛṣīṣu |