Sanskrit tools

Sanskrit declension


Declension of कृष्ट kṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टः kṛṣṭaḥ
कृष्टौ kṛṣṭau
कृष्टाः kṛṣṭāḥ
Vocative कृष्ट kṛṣṭa
कृष्टौ kṛṣṭau
कृष्टाः kṛṣṭāḥ
Accusative कृष्टम् kṛṣṭam
कृष्टौ kṛṣṭau
कृष्टान् kṛṣṭān
Instrumental कृष्टेन kṛṣṭena
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टैः kṛṣṭaiḥ
Dative कृष्टाय kṛṣṭāya
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टेभ्यः kṛṣṭebhyaḥ
Ablative कृष्टात् kṛṣṭāt
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टेभ्यः kṛṣṭebhyaḥ
Genitive कृष्टस्य kṛṣṭasya
कृष्टयोः kṛṣṭayoḥ
कृष्टानाम् kṛṣṭānām
Locative कृष्टे kṛṣṭe
कृष्टयोः kṛṣṭayoḥ
कृष्टेषु kṛṣṭeṣu