Singular | Dual | Plural | |
Nominativo |
कृष्टः
kṛṣṭaḥ |
कृष्टौ
kṛṣṭau |
कृष्टाः
kṛṣṭāḥ |
Vocativo |
कृष्ट
kṛṣṭa |
कृष्टौ
kṛṣṭau |
कृष्टाः
kṛṣṭāḥ |
Acusativo |
कृष्टम्
kṛṣṭam |
कृष्टौ
kṛṣṭau |
कृष्टान्
kṛṣṭān |
Instrumental |
कृष्टेन
kṛṣṭena |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टैः
kṛṣṭaiḥ |
Dativo |
कृष्टाय
kṛṣṭāya |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टेभ्यः
kṛṣṭebhyaḥ |
Ablativo |
कृष्टात्
kṛṣṭāt |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टेभ्यः
kṛṣṭebhyaḥ |
Genitivo |
कृष्टस्य
kṛṣṭasya |
कृष्टयोः
kṛṣṭayoḥ |
कृष्टानाम्
kṛṣṭānām |
Locativo |
कृष्टे
kṛṣṭe |
कृष्टयोः
kṛṣṭayoḥ |
कृष्टेषु
kṛṣṭeṣu |