Sanskrit tools

Sanskrit declension


Declension of कृष्टा kṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टा kṛṣṭā
कृष्टे kṛṣṭe
कृष्टाः kṛṣṭāḥ
Vocative कृष्टे kṛṣṭe
कृष्टे kṛṣṭe
कृष्टाः kṛṣṭāḥ
Accusative कृष्टाम् kṛṣṭām
कृष्टे kṛṣṭe
कृष्टाः kṛṣṭāḥ
Instrumental कृष्टया kṛṣṭayā
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टाभिः kṛṣṭābhiḥ
Dative कृष्टायै kṛṣṭāyai
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टाभ्यः kṛṣṭābhyaḥ
Ablative कृष्टायाः kṛṣṭāyāḥ
कृष्टाभ्याम् kṛṣṭābhyām
कृष्टाभ्यः kṛṣṭābhyaḥ
Genitive कृष्टायाः kṛṣṭāyāḥ
कृष्टयोः kṛṣṭayoḥ
कृष्टानाम् kṛṣṭānām
Locative कृष्टायाम् kṛṣṭāyām
कृष्टयोः kṛṣṭayoḥ
कृष्टासु kṛṣṭāsu