Singular | Dual | Plural | |
Nominativo |
कृष्टा
kṛṣṭā |
कृष्टे
kṛṣṭe |
कृष्टाः
kṛṣṭāḥ |
Vocativo |
कृष्टे
kṛṣṭe |
कृष्टे
kṛṣṭe |
कृष्टाः
kṛṣṭāḥ |
Acusativo |
कृष्टाम्
kṛṣṭām |
कृष्टे
kṛṣṭe |
कृष्टाः
kṛṣṭāḥ |
Instrumental |
कृष्टया
kṛṣṭayā |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टाभिः
kṛṣṭābhiḥ |
Dativo |
कृष्टायै
kṛṣṭāyai |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टाभ्यः
kṛṣṭābhyaḥ |
Ablativo |
कृष्टायाः
kṛṣṭāyāḥ |
कृष्टाभ्याम्
kṛṣṭābhyām |
कृष्टाभ्यः
kṛṣṭābhyaḥ |
Genitivo |
कृष्टायाः
kṛṣṭāyāḥ |
कृष्टयोः
kṛṣṭayoḥ |
कृष्टानाम्
kṛṣṭānām |
Locativo |
कृष्टायाम्
kṛṣṭāyām |
कृष्टयोः
kṛṣṭayoḥ |
कृष्टासु
kṛṣṭāsu |