Singular | Dual | Plural | |
Nominative |
कृष्टजा
kṛṣṭajā |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Vocative |
कृष्टजे
kṛṣṭaje |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Accusative |
कृष्टजाम्
kṛṣṭajām |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Instrumental |
कृष्टजया
kṛṣṭajayā |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभिः
kṛṣṭajābhiḥ |
Dative |
कृष्टजायै
kṛṣṭajāyai |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभ्यः
kṛṣṭajābhyaḥ |
Ablative |
कृष्टजायाः
kṛṣṭajāyāḥ |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभ्यः
kṛṣṭajābhyaḥ |
Genitive |
कृष्टजायाः
kṛṣṭajāyāḥ |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजानाम्
kṛṣṭajānām |
Locative |
कृष्टजायाम्
kṛṣṭajāyām |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजासु
kṛṣṭajāsu |