Sanskrit tools

Sanskrit declension


Declension of कृष्टजा kṛṣṭajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टजा kṛṣṭajā
कृष्टजे kṛṣṭaje
कृष्टजाः kṛṣṭajāḥ
Vocative कृष्टजे kṛṣṭaje
कृष्टजे kṛṣṭaje
कृष्टजाः kṛṣṭajāḥ
Accusative कृष्टजाम् kṛṣṭajām
कृष्टजे kṛṣṭaje
कृष्टजाः kṛṣṭajāḥ
Instrumental कृष्टजया kṛṣṭajayā
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजाभिः kṛṣṭajābhiḥ
Dative कृष्टजायै kṛṣṭajāyai
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजाभ्यः kṛṣṭajābhyaḥ
Ablative कृष्टजायाः kṛṣṭajāyāḥ
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजाभ्यः kṛṣṭajābhyaḥ
Genitive कृष्टजायाः kṛṣṭajāyāḥ
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजानाम् kṛṣṭajānām
Locative कृष्टजायाम् kṛṣṭajāyām
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजासु kṛṣṭajāsu