Singular | Dual | Plural | |
Nominativo |
कृष्टजा
kṛṣṭajā |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Vocativo |
कृष्टजे
kṛṣṭaje |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Acusativo |
कृष्टजाम्
kṛṣṭajām |
कृष्टजे
kṛṣṭaje |
कृष्टजाः
kṛṣṭajāḥ |
Instrumental |
कृष्टजया
kṛṣṭajayā |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभिः
kṛṣṭajābhiḥ |
Dativo |
कृष्टजायै
kṛṣṭajāyai |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभ्यः
kṛṣṭajābhyaḥ |
Ablativo |
कृष्टजायाः
kṛṣṭajāyāḥ |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजाभ्यः
kṛṣṭajābhyaḥ |
Genitivo |
कृष्टजायाः
kṛṣṭajāyāḥ |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजानाम्
kṛṣṭajānām |
Locativo |
कृष्टजायाम्
kṛṣṭajāyām |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजासु
kṛṣṭajāsu |