Sanskrit tools

Sanskrit declension


Declension of कृष्टपच्या kṛṣṭapacyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टपच्या kṛṣṭapacyā
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्याः kṛṣṭapacyāḥ
Vocative कृष्टपच्ये kṛṣṭapacye
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्याः kṛṣṭapacyāḥ
Accusative कृष्टपच्याम् kṛṣṭapacyām
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्याः kṛṣṭapacyāḥ
Instrumental कृष्टपच्यया kṛṣṭapacyayā
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्याभिः kṛṣṭapacyābhiḥ
Dative कृष्टपच्यायै kṛṣṭapacyāyai
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्याभ्यः kṛṣṭapacyābhyaḥ
Ablative कृष्टपच्यायाः kṛṣṭapacyāyāḥ
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्याभ्यः kṛṣṭapacyābhyaḥ
Genitive कृष्टपच्यायाः kṛṣṭapacyāyāḥ
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्यानाम् kṛṣṭapacyānām
Locative कृष्टपच्यायाम् kṛṣṭapacyāyām
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्यासु kṛṣṭapacyāsu