| Singular | Dual | Plural |
Nominativo |
कृष्टपच्या
kṛṣṭapacyā
|
कृष्टपच्ये
kṛṣṭapacye
|
कृष्टपच्याः
kṛṣṭapacyāḥ
|
Vocativo |
कृष्टपच्ये
kṛṣṭapacye
|
कृष्टपच्ये
kṛṣṭapacye
|
कृष्टपच्याः
kṛṣṭapacyāḥ
|
Acusativo |
कृष्टपच्याम्
kṛṣṭapacyām
|
कृष्टपच्ये
kṛṣṭapacye
|
कृष्टपच्याः
kṛṣṭapacyāḥ
|
Instrumental |
कृष्टपच्यया
kṛṣṭapacyayā
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्याभिः
kṛṣṭapacyābhiḥ
|
Dativo |
कृष्टपच्यायै
kṛṣṭapacyāyai
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्याभ्यः
kṛṣṭapacyābhyaḥ
|
Ablativo |
कृष्टपच्यायाः
kṛṣṭapacyāyāḥ
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्याभ्यः
kṛṣṭapacyābhyaḥ
|
Genitivo |
कृष्टपच्यायाः
kṛṣṭapacyāyāḥ
|
कृष्टपच्ययोः
kṛṣṭapacyayoḥ
|
कृष्टपच्यानाम्
kṛṣṭapacyānām
|
Locativo |
कृष्टपच्यायाम्
kṛṣṭapacyāyām
|
कृष्टपच्ययोः
kṛṣṭapacyayoḥ
|
कृष्टपच्यासु
kṛṣṭapacyāsu
|