Sanskrit tools

Sanskrit declension


Declension of कृष्टपच्य kṛṣṭapacya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टपच्यम् kṛṣṭapacyam
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Vocative कृष्टपच्य kṛṣṭapacya
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Accusative कृष्टपच्यम् kṛṣṭapacyam
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Instrumental कृष्टपच्येन kṛṣṭapacyena
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्यैः kṛṣṭapacyaiḥ
Dative कृष्टपच्याय kṛṣṭapacyāya
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्येभ्यः kṛṣṭapacyebhyaḥ
Ablative कृष्टपच्यात् kṛṣṭapacyāt
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्येभ्यः kṛṣṭapacyebhyaḥ
Genitive कृष्टपच्यस्य kṛṣṭapacyasya
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्यानाम् kṛṣṭapacyānām
Locative कृष्टपच्ये kṛṣṭapacye
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्येषु kṛṣṭapacyeṣu