Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टपच्य kṛṣṭapacya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टपच्यम् kṛṣṭapacyam
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Vocativo कृष्टपच्य kṛṣṭapacya
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Acusativo कृष्टपच्यम् kṛṣṭapacyam
कृष्टपच्ये kṛṣṭapacye
कृष्टपच्यानि kṛṣṭapacyāni
Instrumental कृष्टपच्येन kṛṣṭapacyena
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्यैः kṛṣṭapacyaiḥ
Dativo कृष्टपच्याय kṛṣṭapacyāya
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्येभ्यः kṛṣṭapacyebhyaḥ
Ablativo कृष्टपच्यात् kṛṣṭapacyāt
कृष्टपच्याभ्याम् kṛṣṭapacyābhyām
कृष्टपच्येभ्यः kṛṣṭapacyebhyaḥ
Genitivo कृष्टपच्यस्य kṛṣṭapacyasya
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्यानाम् kṛṣṭapacyānām
Locativo कृष्टपच्ये kṛṣṭapacye
कृष्टपच्ययोः kṛṣṭapacyayoḥ
कृष्टपच्येषु kṛṣṭapacyeṣu