Sanskrit tools

Sanskrit declension


Declension of कृष्टफल kṛṣṭaphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टफलम् kṛṣṭaphalam
कृष्टफले kṛṣṭaphale
कृष्टफलानि kṛṣṭaphalāni
Vocative कृष्टफल kṛṣṭaphala
कृष्टफले kṛṣṭaphale
कृष्टफलानि kṛṣṭaphalāni
Accusative कृष्टफलम् kṛṣṭaphalam
कृष्टफले kṛṣṭaphale
कृष्टफलानि kṛṣṭaphalāni
Instrumental कृष्टफलेन kṛṣṭaphalena
कृष्टफलाभ्याम् kṛṣṭaphalābhyām
कृष्टफलैः kṛṣṭaphalaiḥ
Dative कृष्टफलाय kṛṣṭaphalāya
कृष्टफलाभ्याम् kṛṣṭaphalābhyām
कृष्टफलेभ्यः kṛṣṭaphalebhyaḥ
Ablative कृष्टफलात् kṛṣṭaphalāt
कृष्टफलाभ्याम् kṛṣṭaphalābhyām
कृष्टफलेभ्यः kṛṣṭaphalebhyaḥ
Genitive कृष्टफलस्य kṛṣṭaphalasya
कृष्टफलयोः kṛṣṭaphalayoḥ
कृष्टफलानाम् kṛṣṭaphalānām
Locative कृष्टफले kṛṣṭaphale
कृष्टफलयोः kṛṣṭaphalayoḥ
कृष्टफलेषु kṛṣṭaphaleṣu