| Singular | Dual | Plural |
Nominative |
कृष्टफलम्
kṛṣṭaphalam
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Vocative |
कृष्टफल
kṛṣṭaphala
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Accusative |
कृष्टफलम्
kṛṣṭaphalam
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Instrumental |
कृष्टफलेन
kṛṣṭaphalena
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलैः
kṛṣṭaphalaiḥ
|
Dative |
कृष्टफलाय
kṛṣṭaphalāya
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलेभ्यः
kṛṣṭaphalebhyaḥ
|
Ablative |
कृष्टफलात्
kṛṣṭaphalāt
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलेभ्यः
kṛṣṭaphalebhyaḥ
|
Genitive |
कृष्टफलस्य
kṛṣṭaphalasya
|
कृष्टफलयोः
kṛṣṭaphalayoḥ
|
कृष्टफलानाम्
kṛṣṭaphalānām
|
Locative |
कृष्टफले
kṛṣṭaphale
|
कृष्टफलयोः
kṛṣṭaphalayoḥ
|
कृष्टफलेषु
kṛṣṭaphaleṣu
|