| Singular | Dual | Plural |
Nominativo |
कृष्टफलम्
kṛṣṭaphalam
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Vocativo |
कृष्टफल
kṛṣṭaphala
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Acusativo |
कृष्टफलम्
kṛṣṭaphalam
|
कृष्टफले
kṛṣṭaphale
|
कृष्टफलानि
kṛṣṭaphalāni
|
Instrumental |
कृष्टफलेन
kṛṣṭaphalena
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलैः
kṛṣṭaphalaiḥ
|
Dativo |
कृष्टफलाय
kṛṣṭaphalāya
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलेभ्यः
kṛṣṭaphalebhyaḥ
|
Ablativo |
कृष्टफलात्
kṛṣṭaphalāt
|
कृष्टफलाभ्याम्
kṛṣṭaphalābhyām
|
कृष्टफलेभ्यः
kṛṣṭaphalebhyaḥ
|
Genitivo |
कृष्टफलस्य
kṛṣṭaphalasya
|
कृष्टफलयोः
kṛṣṭaphalayoḥ
|
कृष्टफलानाम्
kṛṣṭaphalānām
|
Locativo |
कृष्टफले
kṛṣṭaphale
|
कृष्टफलयोः
kṛṣṭaphalayoḥ
|
कृष्टफलेषु
kṛṣṭaphaleṣu
|