Sanskrit tools

Sanskrit declension


Declension of कृष्टभूमिजा kṛṣṭabhūmijā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टभूमिजा kṛṣṭabhūmijā
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Vocative कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Accusative कृष्टभूमिजाम् kṛṣṭabhūmijām
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Instrumental कृष्टभूमिजया kṛṣṭabhūmijayā
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभिः kṛṣṭabhūmijābhiḥ
Dative कृष्टभूमिजायै kṛṣṭabhūmijāyai
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभ्यः kṛṣṭabhūmijābhyaḥ
Ablative कृष्टभूमिजायाः kṛṣṭabhūmijāyāḥ
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभ्यः kṛṣṭabhūmijābhyaḥ
Genitive कृष्टभूमिजायाः kṛṣṭabhūmijāyāḥ
कृष्टभूमिजयोः kṛṣṭabhūmijayoḥ
कृष्टभूमिजानाम् kṛṣṭabhūmijānām
Locative कृष्टभूमिजायाम् kṛṣṭabhūmijāyām
कृष्टभूमिजयोः kṛṣṭabhūmijayoḥ
कृष्टभूमिजासु kṛṣṭabhūmijāsu