Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टभूमिजा kṛṣṭabhūmijā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टभूमिजा kṛṣṭabhūmijā
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Vocativo कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Acusativo कृष्टभूमिजाम् kṛṣṭabhūmijām
कृष्टभूमिजे kṛṣṭabhūmije
कृष्टभूमिजाः kṛṣṭabhūmijāḥ
Instrumental कृष्टभूमिजया kṛṣṭabhūmijayā
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभिः kṛṣṭabhūmijābhiḥ
Dativo कृष्टभूमिजायै kṛṣṭabhūmijāyai
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभ्यः kṛṣṭabhūmijābhyaḥ
Ablativo कृष्टभूमिजायाः kṛṣṭabhūmijāyāḥ
कृष्टभूमिजाभ्याम् kṛṣṭabhūmijābhyām
कृष्टभूमिजाभ्यः kṛṣṭabhūmijābhyaḥ
Genitivo कृष्टभूमिजायाः kṛṣṭabhūmijāyāḥ
कृष्टभूमिजयोः kṛṣṭabhūmijayoḥ
कृष्टभूमिजानाम् kṛṣṭabhūmijānām
Locativo कृष्टभूमिजायाम् kṛṣṭabhūmijāyām
कृष्टभूमिजयोः kṛṣṭabhūmijayoḥ
कृष्टभूमिजासु kṛṣṭabhūmijāsu