| Singular | Dual | Plural |
Nominativo |
कृष्टभूमिजा
kṛṣṭabhūmijā
|
कृष्टभूमिजे
kṛṣṭabhūmije
|
कृष्टभूमिजाः
kṛṣṭabhūmijāḥ
|
Vocativo |
कृष्टभूमिजे
kṛṣṭabhūmije
|
कृष्टभूमिजे
kṛṣṭabhūmije
|
कृष्टभूमिजाः
kṛṣṭabhūmijāḥ
|
Acusativo |
कृष्टभूमिजाम्
kṛṣṭabhūmijām
|
कृष्टभूमिजे
kṛṣṭabhūmije
|
कृष्टभूमिजाः
kṛṣṭabhūmijāḥ
|
Instrumental |
कृष्टभूमिजया
kṛṣṭabhūmijayā
|
कृष्टभूमिजाभ्याम्
kṛṣṭabhūmijābhyām
|
कृष्टभूमिजाभिः
kṛṣṭabhūmijābhiḥ
|
Dativo |
कृष्टभूमिजायै
kṛṣṭabhūmijāyai
|
कृष्टभूमिजाभ्याम्
kṛṣṭabhūmijābhyām
|
कृष्टभूमिजाभ्यः
kṛṣṭabhūmijābhyaḥ
|
Ablativo |
कृष्टभूमिजायाः
kṛṣṭabhūmijāyāḥ
|
कृष्टभूमिजाभ्याम्
kṛṣṭabhūmijābhyām
|
कृष्टभूमिजाभ्यः
kṛṣṭabhūmijābhyaḥ
|
Genitivo |
कृष्टभूमिजायाः
kṛṣṭabhūmijāyāḥ
|
कृष्टभूमिजयोः
kṛṣṭabhūmijayoḥ
|
कृष्टभूमिजानाम्
kṛṣṭabhūmijānām
|
Locativo |
कृष्टभूमिजायाम्
kṛṣṭabhūmijāyām
|
कृष्टभूमिजयोः
kṛṣṭabhūmijayoḥ
|
कृष्टभूमिजासु
kṛṣṭabhūmijāsu
|