Singular | Dual | Plural | |
Nominative |
कृष्टराधि
kṛṣṭarādhi |
कृष्टराधिनी
kṛṣṭarādhinī |
कृष्टराधीनि
kṛṣṭarādhīni |
Vocative |
कृष्टराधे
kṛṣṭarādhe कृष्टराधि kṛṣṭarādhi |
कृष्टराधिनी
kṛṣṭarādhinī |
कृष्टराधीनि
kṛṣṭarādhīni |
Accusative |
कृष्टराधि
kṛṣṭarādhi |
कृष्टराधिनी
kṛṣṭarādhinī |
कृष्टराधीनि
kṛṣṭarādhīni |
Instrumental |
कृष्टराधिना
kṛṣṭarādhinā |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभिः
kṛṣṭarādhibhiḥ |
Dative |
कृष्टराधिने
kṛṣṭarādhine |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ |
Ablative |
कृष्टराधिनः
kṛṣṭarādhinaḥ |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ |
Genitive |
कृष्टराधिनः
kṛṣṭarādhinaḥ |
कृष्टराधिनोः
kṛṣṭarādhinoḥ |
कृष्टराधीनाम्
kṛṣṭarādhīnām |
Locative |
कृष्टराधिनि
kṛṣṭarādhini |
कृष्टराधिनोः
kṛṣṭarādhinoḥ |
कृष्टराधिषु
kṛṣṭarādhiṣu |