Sanskrit tools

Sanskrit declension


Declension of कृष्टराधि kṛṣṭarādhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Vocative कृष्टराधे kṛṣṭarādhe
कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Accusative कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Instrumental कृष्टराधिना kṛṣṭarādhinā
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभिः kṛṣṭarādhibhiḥ
Dative कृष्टराधिने kṛṣṭarādhine
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Ablative कृष्टराधिनः kṛṣṭarādhinaḥ
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Genitive कृष्टराधिनः kṛṣṭarādhinaḥ
कृष्टराधिनोः kṛṣṭarādhinoḥ
कृष्टराधीनाम् kṛṣṭarādhīnām
Locative कृष्टराधिनि kṛṣṭarādhini
कृष्टराधिनोः kṛṣṭarādhinoḥ
कृष्टराधिषु kṛṣṭarādhiṣu