Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टराधि kṛṣṭarādhi, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Vocativo कृष्टराधे kṛṣṭarādhe
कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Acusativo कृष्टराधि kṛṣṭarādhi
कृष्टराधिनी kṛṣṭarādhinī
कृष्टराधीनि kṛṣṭarādhīni
Instrumental कृष्टराधिना kṛṣṭarādhinā
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभिः kṛṣṭarādhibhiḥ
Dativo कृष्टराधिने kṛṣṭarādhine
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Ablativo कृष्टराधिनः kṛṣṭarādhinaḥ
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Genitivo कृष्टराधिनः kṛṣṭarādhinaḥ
कृष्टराधिनोः kṛṣṭarādhinoḥ
कृष्टराधीनाम् kṛṣṭarādhīnām
Locativo कृष्टराधिनि kṛṣṭarādhini
कृष्टराधिनोः kṛṣṭarādhinoḥ
कृष्टराधिषु kṛṣṭarādhiṣu