Sanskrit tools

Sanskrit declension


Declension of कृष्टसमीकृत kṛṣṭasamīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टसमीकृतः kṛṣṭasamīkṛtaḥ
कृष्टसमीकृतौ kṛṣṭasamīkṛtau
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Vocative कृष्टसमीकृत kṛṣṭasamīkṛta
कृष्टसमीकृतौ kṛṣṭasamīkṛtau
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Accusative कृष्टसमीकृतम् kṛṣṭasamīkṛtam
कृष्टसमीकृतौ kṛṣṭasamīkṛtau
कृष्टसमीकृतान् kṛṣṭasamīkṛtān
Instrumental कृष्टसमीकृतेन kṛṣṭasamīkṛtena
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतैः kṛṣṭasamīkṛtaiḥ
Dative कृष्टसमीकृताय kṛṣṭasamīkṛtāya
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Ablative कृष्टसमीकृतात् kṛṣṭasamīkṛtāt
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Genitive कृष्टसमीकृतस्य kṛṣṭasamīkṛtasya
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतानाम् kṛṣṭasamīkṛtānām
Locative कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतेषु kṛṣṭasamīkṛteṣu