| Singular | Dual | Plural |
Nominative |
कृष्टसमीकृतः
kṛṣṭasamīkṛtaḥ
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Vocative |
कृष्टसमीकृत
kṛṣṭasamīkṛta
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Accusative |
कृष्टसमीकृतम्
kṛṣṭasamīkṛtam
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृतान्
kṛṣṭasamīkṛtān
|
Instrumental |
कृष्टसमीकृतेन
kṛṣṭasamīkṛtena
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतैः
kṛṣṭasamīkṛtaiḥ
|
Dative |
कृष्टसमीकृताय
kṛṣṭasamīkṛtāya
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतेभ्यः
kṛṣṭasamīkṛtebhyaḥ
|
Ablative |
कृष्टसमीकृतात्
kṛṣṭasamīkṛtāt
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतेभ्यः
kṛṣṭasamīkṛtebhyaḥ
|
Genitive |
कृष्टसमीकृतस्य
kṛṣṭasamīkṛtasya
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतानाम्
kṛṣṭasamīkṛtānām
|
Locative |
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतेषु
kṛṣṭasamīkṛteṣu
|