| Singular | Dual | Plural |
Nominativo |
कृष्टसमीकृतः
kṛṣṭasamīkṛtaḥ
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Vocativo |
कृष्टसमीकृत
kṛṣṭasamīkṛta
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Acusativo |
कृष्टसमीकृतम्
kṛṣṭasamīkṛtam
|
कृष्टसमीकृतौ
kṛṣṭasamīkṛtau
|
कृष्टसमीकृतान्
kṛṣṭasamīkṛtān
|
Instrumental |
कृष्टसमीकृतेन
kṛṣṭasamīkṛtena
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतैः
kṛṣṭasamīkṛtaiḥ
|
Dativo |
कृष्टसमीकृताय
kṛṣṭasamīkṛtāya
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतेभ्यः
kṛṣṭasamīkṛtebhyaḥ
|
Ablativo |
कृष्टसमीकृतात्
kṛṣṭasamīkṛtāt
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृतेभ्यः
kṛṣṭasamīkṛtebhyaḥ
|
Genitivo |
कृष्टसमीकृतस्य
kṛṣṭasamīkṛtasya
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतानाम्
kṛṣṭasamīkṛtānām
|
Locativo |
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतेषु
kṛṣṭasamīkṛteṣu
|