Sanskrit tools

Sanskrit declension


Declension of कृष्टसमीकृत kṛṣṭasamīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टसमीकृतम् kṛṣṭasamīkṛtam
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Vocative कृष्टसमीकृत kṛṣṭasamīkṛta
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Accusative कृष्टसमीकृतम् kṛṣṭasamīkṛtam
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Instrumental कृष्टसमीकृतेन kṛṣṭasamīkṛtena
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतैः kṛṣṭasamīkṛtaiḥ
Dative कृष्टसमीकृताय kṛṣṭasamīkṛtāya
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Ablative कृष्टसमीकृतात् kṛṣṭasamīkṛtāt
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Genitive कृष्टसमीकृतस्य kṛṣṭasamīkṛtasya
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतानाम् kṛṣṭasamīkṛtānām
Locative कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतेषु kṛṣṭasamīkṛteṣu