Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टसमीकृत kṛṣṭasamīkṛta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टसमीकृतम् kṛṣṭasamīkṛtam
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Vocativo कृष्टसमीकृत kṛṣṭasamīkṛta
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Acusativo कृष्टसमीकृतम् kṛṣṭasamīkṛtam
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतानि kṛṣṭasamīkṛtāni
Instrumental कृष्टसमीकृतेन kṛṣṭasamīkṛtena
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतैः kṛṣṭasamīkṛtaiḥ
Dativo कृष्टसमीकृताय kṛṣṭasamīkṛtāya
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Ablativo कृष्टसमीकृतात् kṛṣṭasamīkṛtāt
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृतेभ्यः kṛṣṭasamīkṛtebhyaḥ
Genitivo कृष्टसमीकृतस्य kṛṣṭasamīkṛtasya
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतानाम् kṛṣṭasamīkṛtānām
Locativo कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतेषु kṛṣṭasamīkṛteṣu