Sanskrit tools

Sanskrit declension


Declension of कृष्टि kṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टिः kṛṣṭiḥ
कृष्टी kṛṣṭī
कृष्टयः kṛṣṭayaḥ
Vocative कृष्टे kṛṣṭe
कृष्टी kṛṣṭī
कृष्टयः kṛṣṭayaḥ
Accusative कृष्टिम् kṛṣṭim
कृष्टी kṛṣṭī
कृष्टीः kṛṣṭīḥ
Instrumental कृष्ट्या kṛṣṭyā
कृष्टिभ्याम् kṛṣṭibhyām
कृष्टिभिः kṛṣṭibhiḥ
Dative कृष्टये kṛṣṭaye
कृष्ट्यै kṛṣṭyai
कृष्टिभ्याम् kṛṣṭibhyām
कृष्टिभ्यः kṛṣṭibhyaḥ
Ablative कृष्टेः kṛṣṭeḥ
कृष्ट्याः kṛṣṭyāḥ
कृष्टिभ्याम् kṛṣṭibhyām
कृष्टिभ्यः kṛṣṭibhyaḥ
Genitive कृष्टेः kṛṣṭeḥ
कृष्ट्याः kṛṣṭyāḥ
कृष्ट्योः kṛṣṭyoḥ
कृष्टीनाम् kṛṣṭīnām
Locative कृष्टौ kṛṣṭau
कृष्ट्याम् kṛṣṭyām
कृष्ट्योः kṛṣṭyoḥ
कृष्टिषु kṛṣṭiṣu