Singular | Dual | Plural | |
Nominativo |
कृष्टिः
kṛṣṭiḥ |
कृष्टी
kṛṣṭī |
कृष्टयः
kṛṣṭayaḥ |
Vocativo |
कृष्टे
kṛṣṭe |
कृष्टी
kṛṣṭī |
कृष्टयः
kṛṣṭayaḥ |
Acusativo |
कृष्टिम्
kṛṣṭim |
कृष्टी
kṛṣṭī |
कृष्टीः
kṛṣṭīḥ |
Instrumental |
कृष्ट्या
kṛṣṭyā |
कृष्टिभ्याम्
kṛṣṭibhyām |
कृष्टिभिः
kṛṣṭibhiḥ |
Dativo |
कृष्टये
kṛṣṭaye कृष्ट्यै kṛṣṭyai |
कृष्टिभ्याम्
kṛṣṭibhyām |
कृष्टिभ्यः
kṛṣṭibhyaḥ |
Ablativo |
कृष्टेः
kṛṣṭeḥ कृष्ट्याः kṛṣṭyāḥ |
कृष्टिभ्याम्
kṛṣṭibhyām |
कृष्टिभ्यः
kṛṣṭibhyaḥ |
Genitivo |
कृष्टेः
kṛṣṭeḥ कृष्ट्याः kṛṣṭyāḥ |
कृष्ट्योः
kṛṣṭyoḥ |
कृष्टीनाम्
kṛṣṭīnām |
Locativo |
कृष्टौ
kṛṣṭau कृष्ट्याम् kṛṣṭyām |
कृष्ट्योः
kṛṣṭyoḥ |
कृष्टिषु
kṛṣṭiṣu |