Sanskrit tools

Sanskrit declension


Declension of कृष्टिहन् kṛṣṭihan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative कृष्टिहा kṛṣṭihā
कृष्टिहनौ kṛṣṭihanau
कृष्टिहनः kṛṣṭihanaḥ
Vocative कृष्टिहन् kṛṣṭihan
कृष्टिहनौ kṛṣṭihanau
कृष्टिहनः kṛṣṭihanaḥ
Accusative कृष्टिहनम् kṛṣṭihanam
कृष्टिहनौ kṛṣṭihanau
कृष्टिघ्नः kṛṣṭighnaḥ
Instrumental कृष्टिघ्ना kṛṣṭighnā
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभिः kṛṣṭihabhiḥ
Dative कृष्टिघ्ने kṛṣṭighne
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Ablative कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Genitive कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिघ्नाम् kṛṣṭighnām
Locative कृष्टिघ्नि kṛṣṭighni
कृष्टिहनि kṛṣṭihani
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिहसु kṛṣṭihasu