Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टिहन् kṛṣṭihan, m.

Referencia(s) (en inglés): Müller p. 91, §202 - .
SingularDualPlural
Nominativo कृष्टिहा kṛṣṭihā
कृष्टिहनौ kṛṣṭihanau
कृष्टिहनः kṛṣṭihanaḥ
Vocativo कृष्टिहन् kṛṣṭihan
कृष्टिहनौ kṛṣṭihanau
कृष्टिहनः kṛṣṭihanaḥ
Acusativo कृष्टिहनम् kṛṣṭihanam
कृष्टिहनौ kṛṣṭihanau
कृष्टिघ्नः kṛṣṭighnaḥ
Instrumental कृष्टिघ्ना kṛṣṭighnā
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभिः kṛṣṭihabhiḥ
Dativo कृष्टिघ्ने kṛṣṭighne
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Ablativo कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Genitivo कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिघ्नाम् kṛṣṭighnām
Locativo कृष्टिघ्नि kṛṣṭighni
कृष्टिहनि kṛṣṭihani
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिहसु kṛṣṭihasu