Sanskrit tools

Sanskrit declension


Declension of कृष्या kṛṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्या kṛṣyā
कृष्ये kṛṣye
कृष्याः kṛṣyāḥ
Vocative कृष्ये kṛṣye
कृष्ये kṛṣye
कृष्याः kṛṣyāḥ
Accusative कृष्याम् kṛṣyām
कृष्ये kṛṣye
कृष्याः kṛṣyāḥ
Instrumental कृष्यया kṛṣyayā
कृष्याभ्याम् kṛṣyābhyām
कृष्याभिः kṛṣyābhiḥ
Dative कृष्यायै kṛṣyāyai
कृष्याभ्याम् kṛṣyābhyām
कृष्याभ्यः kṛṣyābhyaḥ
Ablative कृष्यायाः kṛṣyāyāḥ
कृष्याभ्याम् kṛṣyābhyām
कृष्याभ्यः kṛṣyābhyaḥ
Genitive कृष्यायाः kṛṣyāyāḥ
कृष्ययोः kṛṣyayoḥ
कृष्याणाम् kṛṣyāṇām
Locative कृष्यायाम् kṛṣyāyām
कृष्ययोः kṛṣyayoḥ
कृष्यासु kṛṣyāsu