Singular | Dual | Plural | |
Nominative |
कृष्या
kṛṣyā |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Vocative |
कृष्ये
kṛṣye |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Accusative |
कृष्याम्
kṛṣyām |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Instrumental |
कृष्यया
kṛṣyayā |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभिः
kṛṣyābhiḥ |
Dative |
कृष्यायै
kṛṣyāyai |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभ्यः
kṛṣyābhyaḥ |
Ablative |
कृष्यायाः
kṛṣyāyāḥ |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभ्यः
kṛṣyābhyaḥ |
Genitive |
कृष्यायाः
kṛṣyāyāḥ |
कृष्ययोः
kṛṣyayoḥ |
कृष्याणाम्
kṛṣyāṇām |
Locative |
कृष्यायाम्
kṛṣyāyām |
कृष्ययोः
kṛṣyayoḥ |
कृष्यासु
kṛṣyāsu |