Singular | Dual | Plural | |
Nominativo |
कृष्या
kṛṣyā |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Vocativo |
कृष्ये
kṛṣye |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Acusativo |
कृष्याम्
kṛṣyām |
कृष्ये
kṛṣye |
कृष्याः
kṛṣyāḥ |
Instrumental |
कृष्यया
kṛṣyayā |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभिः
kṛṣyābhiḥ |
Dativo |
कृष्यायै
kṛṣyāyai |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभ्यः
kṛṣyābhyaḥ |
Ablativo |
कृष्यायाः
kṛṣyāyāḥ |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्याभ्यः
kṛṣyābhyaḥ |
Genitivo |
कृष्यायाः
kṛṣyāyāḥ |
कृष्ययोः
kṛṣyayoḥ |
कृष्याणाम्
kṛṣyāṇām |
Locativo |
कृष्यायाम्
kṛṣyāyām |
कृष्ययोः
kṛṣyayoḥ |
कृष्यासु
kṛṣyāsu |