Sanskrit tools

Sanskrit declension


Declension of कृष्ण kṛṣṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णम् kṛṣṇam
कृष्णे kṛṣṇe
कृष्णानि kṛṣṇāni
Vocative कृष्ण kṛṣṇa
कृष्णे kṛṣṇe
कृष्णानि kṛṣṇāni
Accusative कृष्णम् kṛṣṇam
कृष्णे kṛṣṇe
कृष्णानि kṛṣṇāni
Instrumental कृष्णेन kṛṣṇena
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णैः kṛṣṇaiḥ
Dative कृष्णाय kṛṣṇāya
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णेभ्यः kṛṣṇebhyaḥ
Ablative कृष्णात् kṛṣṇāt
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णेभ्यः kṛṣṇebhyaḥ
Genitive कृष्णस्य kṛṣṇasya
कृष्णयोः kṛṣṇayoḥ
कृष्णानाम् kṛṣṇānām
Locative कृष्णे kṛṣṇe
कृष्णयोः kṛṣṇayoḥ
कृष्णेषु kṛṣṇeṣu