Singular | Dual | Plural | |
Nominativo |
कृष्णम्
kṛṣṇam |
कृष्णे
kṛṣṇe |
कृष्णानि
kṛṣṇāni |
Vocativo |
कृष्ण
kṛṣṇa |
कृष्णे
kṛṣṇe |
कृष्णानि
kṛṣṇāni |
Acusativo |
कृष्णम्
kṛṣṇam |
कृष्णे
kṛṣṇe |
कृष्णानि
kṛṣṇāni |
Instrumental |
कृष्णेन
kṛṣṇena |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णैः
kṛṣṇaiḥ |
Dativo |
कृष्णाय
kṛṣṇāya |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णेभ्यः
kṛṣṇebhyaḥ |
Ablativo |
कृष्णात्
kṛṣṇāt |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णेभ्यः
kṛṣṇebhyaḥ |
Genitivo |
कृष्णस्य
kṛṣṇasya |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णानाम्
kṛṣṇānām |
Locativo |
कृष्णे
kṛṣṇe |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णेषु
kṛṣṇeṣu |