Sanskrit tools

Sanskrit declension


Declension of कृष्णौ kṛṣṇau, m.

Reference(s): Müller p. 97, §217 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative कृष्णौः kṛṣṇauḥ
कृष्णावौ kṛṣṇāvau
कृष्णावः kṛṣṇāvaḥ
Vocative कृष्णौः kṛṣṇauḥ
कृष्णावौ kṛṣṇāvau
कृष्णावः kṛṣṇāvaḥ
Accusative कृष्णावम् kṛṣṇāvam
कृष्णावौ kṛṣṇāvau
कृष्णावः kṛṣṇāvaḥ
Instrumental कृष्णावा kṛṣṇāvā
कृष्णौभ्याम् kṛṣṇaubhyām
कृष्णौभिः kṛṣṇaubhiḥ
Dative कृष्णावे kṛṣṇāve
कृष्णौभ्याम् kṛṣṇaubhyām
कृष्णौभ्यः kṛṣṇaubhyaḥ
Ablative कृष्णावः kṛṣṇāvaḥ
कृष्णावोः kṛṣṇāvoḥ
कृष्णावाम् kṛṣṇāvām
Genitive कृष्णावः kṛṣṇāvaḥ
कृष्णावोः kṛṣṇāvoḥ
कृष्णावाम् kṛṣṇāvām
Locative कृष्णावि kṛṣṇāvi
कृष्णावोः kṛṣṇāvoḥ
कृष्णौषु kṛṣṇauṣu