Singular | Dual | Plural | |
Nominative |
कृष्णौः
kṛṣṇauḥ |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Vocative |
कृष्णौः
kṛṣṇauḥ |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Accusative |
कृष्णावम्
kṛṣṇāvam |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Instrumental |
कृष्णावा
kṛṣṇāvā |
कृष्णौभ्याम्
kṛṣṇaubhyām |
कृष्णौभिः
kṛṣṇaubhiḥ |
Dative |
कृष्णावे
kṛṣṇāve |
कृष्णौभ्याम्
kṛṣṇaubhyām |
कृष्णौभ्यः
kṛṣṇaubhyaḥ |
Ablative |
कृष्णावः
kṛṣṇāvaḥ |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णावाम्
kṛṣṇāvām |
Genitive |
कृष्णावः
kṛṣṇāvaḥ |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णावाम्
kṛṣṇāvām |
Locative |
कृष्णावि
kṛṣṇāvi |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णौषु
kṛṣṇauṣu |